B2.3 – Nārāyaṇa Te Namo Namo (Todeya Mangalam – 03)

B2.3 – Nārāyaṇa Te Namo Namo (Todeya Mangalam – 03)

B2-03: Nārāyaṇa tē namō

Composed By: Narayana Teertha in Sanskrit

NĀRĀYAṆA TE NAMO NAMO

[B2.03] rāga : madhyamāvati, tāḷam : ādi

pa : nārāyaṇa tē namō namō bhava nārada sannuta namō namō |

ca1: murahara nagadhara mukunda mādhava garuḍagamana paṅkajanābha |
paramapuraṣa bhavabhañjana kēśava naramr̥gaśarīra namō namō || (nārāyaṇa)

ca2: jaladhiśayana ravicandra vilōcana jalaruha bhavanuta caraṇayuga |
balibandhana gōpījanavallabha naḷinōdara tē namō namō || (nārāyaṇa)

ca3: śrīvatsalāñchana pītāmbaradhara dēvakī nandana nārāyaṇa |
gōvatsapālana gōvardhanadhara gōpapriya tē namō namō || (nārāyaṇa)

ca4: kausalyātmaja kāmitaphalada karuṇāsāgara kāntimaya |
daśaratha nandana danujakulāntaka kuśalavajanaka tē namō namō || (nārāyaṇa)

ca5: tārāpatihara tapanakulōdbhava tāpasa munigaṇa vandyapada |
māricāntaka mārutisēvita vāridhi bandhana namō namō || (nārāyaṇa)

ca6: ādidēva sakalāgama pūjita yādavakula mōhanarūpa |
vēdōddhara śrīvēṅkaṭanāyaka nādapriya tē namō namō || (nārāyaṇa)

End

नारायण ते नमो नमो
[ID: B2.03] राग : मध्यमावति, ताळम् : आदि

प : नारायण ते नमो नमो भव नारद सन्नुत नमो नमो |

च1: मुरहर नगधर मुकुन्द माधव गरुडगमन पङ्कजनाभ |
परमपुरष भवभञ्जन केशव नरमृगशरीर नमो नमो || (नारायण)

च2: जलधिशयन रविचन्द्र विलोचन जलरुह भवनुत चरणयुग |
बलिबन्धन गोपीजनवल्लभ नळिनोदर ते नमो नमो || (नारायण)

च3: श्रीवत्सलाञ्छन पीताम्बरधर देवकी नन्दन नारायण |
गोवत्सपालन गोवर्धनधर गोपप्रिय ते नमो नमो || (नारायण)

च4: कौसल्यात्मज कामितफलद करुणासागर कान्तिमय |
दशरथ नन्दन दनुजकुलान्तक कुशलवजनक ते नमो नमो || (नारायण)

च5: तारापतिहर तपनकुलोद्भव तापस मुनिगण वन्द्यपद |
मारिचान्तक मारुतिसेवित वारिधि बन्धन नमो नमो || (नारायण)

च6: आदिदेव सकलागम पूजित यादवकुल मोहनरूप |
वेदोद्धर श्रीवेङ्कटनायक नादप्रिय ते नमो नमो || (नारायण)

End

Get in Touch

Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us