B2.5 – Mādhava Bhavatu (Todeya Mangalam – 05)

B2.5 – Mādhava Bhavatu (Todeya Mangalam – 05)

B2-05: Mādhava Bhavatu (Todeya Mangalam - 05)

Composed By: _Unknown in Sanskrit

Mādhava Bhavatu (T/ MANGALAM)

[B2.05] Rāga : Maṅgal̤akauśika (Banduvarāli),, Tāl̤am : Ādi

PA:
mādhava bhavatu te maṅgal̤am |
madhu murahara te maṅgal̤am ||
aravindalocana aghabṛndamocana |
surabṛnda vandita maṅgal̤am ||

C1:
naravara nandana nāgāriketana |
marakatamaṇinibha maṅgal̤am ||
nandavarasukumāra navanīta dadhicora |
mandaragiridhara maṅgal̤am ||

C2:
kundaradanāvara kūjitanūpura |
sundaravadana te maṅgal̤am ||
dadhi navanītacora taruṇī gopikājāra | madhukaiṭabhasaṃhāra maṅgal̤am ||

C3:
gajarājaparipāla ghana tul̤asīvanamāla |
nijadāsaparipāla maṅgal̤am ||
vrajasundarīvilola vibudhendraparipāla |
vijayagopālapāla maṅgal̤am ||

End

माधव भवतु (त्/ मन्गलम्)

[B2.05] राग : मङ्गऌअकौशिक (बन्दुवरालि),, ताऌअम् : आदि

प:
माधव भवतु त्ē मङ्गऌअम् ।
मधु मुरहर त्ē मङ्गऌअम् ॥
अरविन्दल्ōचन अघब्र्̥न्दम्ōचन ।
सुरब्र्̥न्द वन्दित मङ्गऌअम् ॥

च्१:
नरवर नन्दन नागारिक्ēतन ।
मरकतमणिनिभ मङ्गऌअम् ॥
नन्दवरसुकुमार नवनीत दधिच्ōर ।
मन्दरगिरिधर मङ्गऌअम् ॥

च्२:
कुन्दरदनावर कूजितनूपुर ।
सुन्दरवदन त्ē मङ्गऌअम् ॥
दधि नवनीतच्ōर तरुणी ग्ōपिकाजार । मधुकैटभसंहार मङ्गऌअम् ॥

च्३:
गजराजपरिपाल घन तुऌअसीवनमाल ।
निजदासपरिपाल मङ्गऌअम् ॥
व्रजसुन्दरीविल्ōल विबुध्ēन्द्रपरिपाल ।
विजयग्ōपालपाल मङ्गऌअम् ॥

End

Get in Touch

Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us