B3.1.4 – Pālaya Māṃ Śrī Dakṣiṇamūrte

B3.1.4 – Pālaya Māṃ Śrī Dakṣiṇamūrte

B3-01-04: Pālaya Māṃ Śrī Dakṣiṇamūrte

Composed By: _Unknown in Sanskrit

Pālaya Māṃ Śrī Dakṣiṇamūrte
[B3.1.4] Rāga : Aṭhāṇa, Tāl̤am : Tripuṭa
Pallavi:
Pālaya māṃ śrī dakṣiṇāmūrte bhaktajano dhāraka |
hare śambho |

Charanam 1:
vaṭamūlavāsa varaguṇa śīlā vedānta mūla sadguru nātha |

Charanam 2:
sāmagānapriya sanakādivandya śaraṇāgata vatsala |
hare śambho |

Charanam 3:
candra kalādhara gaṅgaājaṭādhara
mauna vyākhyānena tat upadeśa |

Charanam 4:
rudrākṣamālādhara maṅgal̤a rūpa mandahāsa vadana |
hare śambho |

Charanam 5:
mahādeva mandahāsa vadana mṛtyuñjaya
deva māmpāhi śambho | mahādeva deva |

Nāmāval̤i

bhajare mānasa gurumūrtiṃ -
bhajare śrī dakṣiṇāmūrtim |
dakṣiṇāmūrte māṃ pāhi śambho śaṅkara māṃ pāhi |

dakṣiṇāmūrte dīna dayāl̤o
dayāyā māmava deva kṛpāl̤o |
dakṣiṇāmūrtiṃ dakṣayāga kīrtim |
dākṣāyaṇi varaṃ rakṣamāmīśvaram |
vaṭamūlavāsaṃ varamandahāsam |
smara rūpa nāśaṃ smara sundareśam |

Jaya Sadguru Dakṣiṇāmūrtikī - Jaya



End

पालय मां श्री दक्षिणमूर्ते
[ID: B3.1.4] राग : अठाण, ताळम् : त्रिपुट
प : पालय मां श्री दक्षिणामूर्ते भक्तजनो धारक |हरे शम्भो |

च1: वटमूलवास व राग : ुण शीला वेदान्त मूल सद्गुरु नाथ |

च2: सामगानप्रिय सनकादिवन्द्य शरणागत वत्सल | हरे शम्भो |

च3: चन्द्र कलाधर गङ्गआजटाधर मौन व्याख्यानेन तत् उपदेश |

च4: रुद्राक्षमालाधर मङ्गळ रूप मन्दहास वदन | हरे शम्भो |

च5: महादेव मन्दहास वदन मृत्युञ्जय देव माम्पाहि शम्भो | महादेव देव |


नामावळि

भजरे मानस गुरुमूर्तिं - भजरे श्री दक्षिणामूर्तिम् |
दक्षिणामूर्ते मां पाहि शम्भो शङ्कर मां पाहि |

दक्षिणामूर्ते दीन दयाळो दयाया मामव देव कृपाळो |
दक्षिणामूर्तिं दक्षयाग कीर्तिम् |
दाक्षायणि वरं रक्षमामीश्वरम् |
वटमूलवासं वरमन्दहासम् |
स्मर रूप नाशं स्मर सुन्दरेशम् |

जय सद्गुरु दक्षिणामूर्तिकी - जय

End

Get in Touch

Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us