B3.1.1 – Śrī Dakshināmūrtim Bhajare

B3.1.1 – Śrī Dakshināmūrtim Bhajare

B3-01-01: Śrī Dakṣiṇāmūrtiṃ Bhajare (Guru Dhyāna)

Composed By: _Unknown in Sanskrit

Śrī Dakṣiṇāmūrti:

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ
sakala munijanānāṃ jñānadātāramārāt |
tribhuvana gurumīśaṃ dakṣiṇāmūrti devaṃ
janana maraṇa dukhacchedadakṣaṃ namāmi ||

Śrī Dakṣiṇāmūrtiṃ Bhajare
[B3.1.1] Rāga : Toḍi, Tāl̤am : Triputa
Pallavi:
śrīdakṣiṇāmūrtiṃ bhajare mānasa
śrī dakṣiṇāmūrtiṃ bhajare |

Anu-Pallavi:
rakṣita jagatrayaṃ vaṭamūlavāsinam |

Charanam 1:
sanakādi yogijana saṃśaya bhedinam |
mauna vyākhyānena prakaṭita paratatvam ||

Charanam 2:
amita vibhavayuta sundara vigraham |
akhila jagadguraṃ subrahmaṇyavinutam ||

End

गुरु ध्यान

श्री दक्षिणामूर्ति:
वटविटपिसमीपे भूमिभागे निषण्णं
सकल मुनिजनानां ज्ञानदातारमारात् |
त्रिभुवन गुरुमीशं दक्षिणामूर्ति देवं
जनन मरण दुखच्छेददक्षं नमामि ||

श्री दक्षिणामूर्तिं भजरे
[B3.1.1] राग : तोडि, ताळम् : त्रिपुत

प : श्रीदक्षिणामूर्तिं भजरे मानस
श्री दक्षिणामूर्तिं भजरे |

अनु: रक्षित जगत्रयं वटमूलवासिनम् |

च1: सनकादि योगिजन संशय भेदिनम् |
मौन व्याख्यानेन ्रकटित परतत्वम् ||

च2: अमित विभवयुत सुन्दर विग्रहम् |
अखिल जगद्गुरं सुब्रह्मण्यविनुतम् ||

End

Get in Touch

Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us