B3.1.2 – Dakṣiṇa Śāsyaṃ Guruṃ Vande

B3.1.2 – Dakṣiṇa Śāsyaṃ Guruṃ Vande

B3-01-02: Dakṣiṇa Śāsyaṃ Guruṃ Vande (Guru Dhyana)

Composed By: _Unknown in Sanskrit

Dakṣiṇa Śāsyaṃ Guruṃ Vande

[B3.1.2] Rāga : Aṭhāṇa, Tāl̤am : Triputa

Pallavi:
dakṣiṇa śāsyaṃ guruṃ vande

Charanam 1:
dakṣiṇa dvaraharaṃ dākṣāyaṇi varam |
ānanda mūrtiṃ svānanda spūrtim |
vaṭamūla vāsaṃ kuṭila nivāsam |
śaśikaṇṭha mauliṃ śaṅkara kel̤im |

Charanam 2:
aruṇā caleśaṃ aruṇa niveśam |
ajñāna haraṇaṃ prajñā vitaraṇam |
sarvātmarūpaṃ śarvaṃ arūpam |
śrī sundareśaṃ bhāsūra mīśam |

Charanam 3:
pustaka pāṇiṃ svastīna pāṇim |
lalāṭa netraṃ lalita kal̤atram |
bhadrācaleśaṃ bhadrādrivāsam |

End

दक्षिण शास्यं गुरुं वन्दे
[ID: B3.1.2] राग : अठाण, ताळम् : त्रिपुत
प : दक्षिण शास्यं गुरुं वन्दे

च1: दक्षिण द्वरहरं दाक्षायणि वरम् |
आनन्द मूर्तिं स्वानन्द स्पूर्तिम् |

वटमूल वासं कुटिल निवासम् | शशिकण्ठ मौलिं शङ्कर केळिम् |

च2: अरुणा चलेशं अरुण निवेशम् | अज्ञान हरणं प्रज्ञा वितरणम् |
सर्वात्मरूपं शर्वं अरूपम् | श्री सुन्दरेशं भासूर मीशम् |

च3: पुस्तक पाणिं स्वस्तीन पाणिम् | ललाट नेत्रं ललित कळत्रम् |
भद्राचलेशं भद्राद्रिवासम् |

End

Get in Touch

Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us