dhyāna slōkā:
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasanna vadanaṁ dhyāyēt sarva vighnōpa śāntayē || 1
yasya dvirada vaktradyāḥ pāriṣadyāḥ paraśśatam |
vighnaṁ nighnanti satataṁ viṣvaksēnaṁ tamāśrayē || 2
śrīkāntō mātulō yasya jananī sarvamaṅgaḷā |
janaka: śaṅkarō dēvaḥ taṁ vandē kuñjarānanam || 3
ramāpati padāmbhōja parisphurati mānasam |
sēnāpatimahaṁ vandē viṣvaksēnaṁ nirantaram || 4
bhagavannāmasāmrājya lakṣmīsarvasvavigraham |
śrīmadbōdhēndra yōgīndra dēśikēndraṁ upāsmahē || 5
īśē tasya ca nāmani pravimalaṁ jñānaṁ tayōrūrjitam |
prēma prēma ca tatparēśu viratiścānyatra sarvatra ca || 6
īśēkṣā karuṇā ca yasya niyatā vr̥tti śritasyāpi |
yaṁ taṁ vandē nararūpamantakaripuṁ śrī vēṅkaṭēśaṁ gurum || 7
bhagavannāma bōdhēndra śrīdharāryātmavigraham |
śrīmadvēṅkaṭarāmākhya dēśikēndramupāsmahē || 8
nāma sāmrājyarūpāṇāṁ bōdhēndra śrīdharātmanām |
praṇāmaṁ yē prakurvanti tēṣāmapi namō namaḥ || 9
prahlāda nārada parāśara puṇḍalīka
vyāsāmbarīṣa śuka śaunaka bhīṣmadālbhyān |
rukmāṅgadārjuna vaśiṣṭa vibhīṣaṇādīn
puṇyānimān parama bhāgavatān smārami || 10
ētannirvidyamānānāṁ iccatāmakutōbhayam |
yōgiānāṁ nr̥panirṇītaṁ harērnāmānu kīrtanam || 11
harērnāmaiva nāmaiva nāmaiva mama jīvanam |
kalau nāstyēva nāstyēva nāstyēva gatiranyathā || 12
kālakṣēpō na kartavyaḥ kṣīṇamāyuḥ kṣaṇē kṣaṇē |
yamasya karuṇā nāsti kartavyaṁ harikīrtanam || 13
visr̥jya lajjāṁṁ yō’dhītē mannāmāni nirantaram |
kulakōṭi samāyuktō labhatē māmakaṁ padam || 14
viṣṇōrgānañca nr̥tyañca naṭanañca viśēṣataḥ |
brahman brāhmaṇa jātīnāṁ katrvayaṁ nityakarmavat || 15
nāhaṁ vasāmi vaikuṇṭhē na yōgi hr̥dayē ravau |
madbhaktāḥ yatra gāyanti tatra tiṣṭhāmi nārada || 16
kalērdōṣanidhē rājan, asti hyēkō mahānguṇaḥ |
kīrtanādēva kr̥ṣṇasya muktasaṅga: paraṁ vrajēt || 17
kalau kalmaṣa cittānāṁ pāpadrauyōpajīvinām |
vidhikriyā vihīnānāṁ gatirgōvinda kīrtanam || 18
dhyāyan kr̥tē yajan yajñai: trētāyāṁ dvāparē’rcayan |
yadāpnōti tadāpnōti kalau saṅkaītrya kēśavam || 19
nāmnō’sti yāvatī śaktiḥ pāpa nirharaṇē harēḥ |
tāvatkartuṁ naśaknōti pātakaṁ pātakī jana: || 20
harirharati pāpāni duṣṭacittairapi smr̥ta: |
anicchayāpi saṁspr̥ṣṭa: dahatyēva hi pāvakaḥ || 21
smr̥tē sakalakalyāṇabhājanaṁ yatra jāyatē |
puruṣastamajaṁ nityaṁ vrajāmi śaraṇaṁ harim || 22
ālōḍya sarva śāstrāṇi vicārya ca punaḥ punaḥ |
idēmakaṁ suniṣpannaṁ dhyēyō nārāyaṇassadā || 23
namōstvanantāya sahasramūrtayē sahasrapādākṣi śirōru bāhavē |
sahasranāmnē puruṣāya śāśvatē sahasra kōṭiyugadhāriṇē namaḥ ||24
prahlāda bhāgadēyaṁ nigama mahādrrērguhānta rādhēyam |
narahari padābhidhēyaṁ vibudha vidhēyaṁ mamānusandhēyam || 25
kr̥ṣṇaḥ karōti kalyāṇaṁ kaṁsa kuñjara kēsarī |
kāḷindījalakallōla kōlāhala kutūhalī || 26
śrī śēṣaśaila sunikētana divyamūrtē nārāyaṇācuta harē naḷināyatākṣa |
līlākaṭākṣaparikṣitasarvalōka śrīvēṅkaṭēśa mama dēhi karāvalambam || 27
samacaraṇasarōjaṁ sāndranīlambhudābhaṁ
jaghananihitapāṇiṁ maṇḍanaṁ maṇḍanānām |
taruṇatuḷasīmālākandharaṁ kañjanētraṁ
sadayadhavaḷa hāsaṁ viṭhṭhalaṁ cintayāmi || 28
kr̥ṣṇa kr̥ṣṇēti bhāṣantaṁ susvaraṁ sumanōharam |
yativēṣadharaṁ saumyaṁ śrī caitanyaṁ namāmyaham || 29
sarva kalyāṇa dātāraṁ sarvāpadghana vārakam |
apāra karuṇā mūrtiṁ āñjanēyaṁ namāmyaham || 30
buddhiḥ balaṁ yaśō dhairyaṁ nirbhayatvaṁ arōgitā |
ajāḍyaṁ vākpaṭutvaṁ ca hanūmat smarāṇādbhavēt || 31
dūrīkr̥ta sītārtiḥ prakaṭīkr̥ta rāma vaibhava sphūrtiḥ |
dārita daśamukhakīrti: puratō mama bhātu hanumatō mūrti: || 32
nārāyaṇaṁ namaskr̥tya naraṁ caiva narōttamam |
dēvīṁ sarasvatīṁ vyāsaṁ tatō jaya mudīrayēt ||
yō’ntaḥ praviśya mama vācamimāṁ prasuptāṁ sañjīvayatyakhilaśaktidharaḥ svadhāmnā |
anyāṁśca hastacaraṇaśravaṇatvagādīn prāṇānnamō bhagavatē puruṣāya tubhyam ||
gōkōṭidānaṁ grahaṇādikālē prayāgagaṅgaāyuta kalpavāsaḥ |
yajñāyutaṁ mērusuvarṇadānaṁ gōvindakīrtana na samaṁ śatāṁśēḥ ||
kr̥ṣṇānusmaraṇādēva pāpasaṅghaāta pañjaraḥ
śatadhā bhēdamāyāti girirvajrahatō yathā ||
vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇṭapē,
madhyē puṣpakamāsanē maṇimayē vīrāsanē susthitam |
agrē vācayati pabhañjanasutē tattvaṁ munibhyaparaṁ
vyākhyātaṁ bharatādibhiparivr̥taṁ rāmaṁbhajē śyāmalam ||
B1-00: Dhyana Shloka
Composed By: _Unknown in Sanskrit
End
ध्यान स्लोका:
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्न वदनं ध्यायेत् सर्व विघ्नोप शान्तये || १
यस्य द्विरद वक्त्रद्याः पारिषद्याः परश्शतम् |
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये || २
श्रीकान्तो मातुलो यस्य जननी सर्वमङ्गळा |
जनक: शङ्करो देवः तं वन्दे कुञ्जराननम् || ३
रमापति पदाम्भोज परिस्फुरति मानसम् |
सेनापतिमहं वन्दे विष्वक्सेनं निरन्तरम् || ४
भगवन्नामसाम्राज्य लक्ष्मीसर्वस्वविग्रहम् |
श्रीमद्बोधेन्द्र योगीन्द्र देशिकेन्द्रं उपास्महे || ५
ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम् |
प्रेम प्रेम च तत्परेशु विरतिश्चान्यत्र सर्वत्र च || ६
ईशेक्षा करुणा च यस्य नियता वृत्ति श्रितस्यापि |
यं तं वन्दे नररूपमन्तकरिपुं श्री वेङ्कटेशं गुरुम् || ७
भगवन्नाम बोधेन्द्र श्रीधरार्यात्मविग्रहम् |
श्रीमद्वेङ्कटरामाख्य देशिकेन्द्रमुपास्महे || ८
नाम साम्राज्यरूपाणां बोधेन्द्र श्रीधरात्मनाम् |
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः || ९
प्रह्लाद नारद पराशर पुण्डलीक
व्यासाम्बरीष शुक शौनक भीष्मदाल्भ्यान् |
रुक्माङ्गदार्जुन वशिष्ट विभीषणादीन्
पुण्यानिमान् परम भागवतान् स्मारमि || १०
एतन्निर्विद्यमानानां इच्चतामकुतोभयम् |
योगिआनां नृपनिर्णीतं हरेर्नामानु कीर्तनम् || ११
हरेर्नामैव नामैव नामैव मम जीवनम् |
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा || १२
कालक्षेपो न कर्तव्यः क्षीणमायुः क्षणे क्षणे |
यमस्य करुणा नास्ति कर्तव्यं हरिकीर्तनम् || १३
विसृज्य लज्जांं योऽधीते मन्नामानि निरन्तरम् |
कुलकोटि समायुक्तो लभते मामकं पदम् || १४
विष्णोर्गानञ्च नृत्यञ्च नटनञ्च विशेषतः |
ब्रह्मन् ब्राह्मण जातीनां कत्र्वयं नित्यकर्मवत् || १५
नाहं वसामि वैकुण्ठे न योगि हृदये रवौ |
मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद || १६
कलेर्दोषनिधे राजन्, अस्ति ह्येको महान्गुणः |
कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् || १७
कलौ कल्मष चित्तानां पापद्रौयोपजीविनाम् |
विधिक्रिया विहीनानां गतिर्गोविन्द कीर्तनम् || १८
ध्यायन् कृते यजन् यज्ञै: त्रेतायां द्वापरेऽर्चयन् |
यदाप्नोति तदाप्नोति कलौ सङ्कईत्र्य केशवम् || १९
नाम्नोऽस्ति यावती शक्तिः पाप निर्हरणे हरेः |
तावत्कर्तुं नशक्नोति पातकं पातकी जन: || २०
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: |
अनिच्छयापि संस्पृष्ट: दहत्येव हि पावकः || २१
स्मृते सकलकल्याणभाजनं यत्र जायते |
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् || २२
आलोड्य सर्व शास्त्राणि विचार्य च पुनः पुनः |
इदेमकं सुनिष्पन्नं ध्येयो नारायणस्सदा || २३
नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे |
सहस्रनाम्ने पुरुषाय शाश्वते सहस्र कोटियुगधारिणे नमः ||२४
प्रह्लाद भागदेयं निगम महाद्र्रेर्गुहान्त राधेयम् |
नरहरि पदाभिधेयं विबुध विधेयं ममानुसन्धेयम् || २५
कृष्णः करोति कल्याणं कंस कुञ्जर केसरी |
काळिन्दीजलकल्लोल कोलाहल कुतूहली || २६
श्री शेषशैल सुनिकेतन दिव्यमूर्ते नारायणाचुत हरे नळिनायताक्ष |
लीलाकटाक्षपरिक्षितसर्वलोक श्रीवेङ्कटेश मम देहि करावलम्बम् || २७
समचरणसरोजं सान्द्रनीलम्भुदाभं
जघननिहितपाणिं मण्डनं मण्डनानाम् |
तरुणतुळसीमालाकन्धरं कञ्जनेत्रं
सदयधवळ हासं विठ्ठलं चिन्तयामि || २८
कृष्ण कृष्णेति भाषन्तं सुस्वरं सुमनोहरम् |
यतिवेषधरं सौम्यं श्री चैतन्यं नमाम्यहम् || २९
सर्व कल्याण दातारं सर्वापद्घन वारकम् |
अपार करुणा मूर्तिं आञ्जनेयं नमाम्यहम् || ३०
बुद्धिः बलं यशो धैर्यं निर्भयत्वं अरोगिता |
अजाड्यं वाक्पटुत्वं च हनूमत् स्मराणाद्भवेत् || ३१
दूरीकृत सीतार्तिः प्रकटीकृत राम वैभव स्फूर्तिः |
दारित दशमुखकीर्ति: पुरतो मम भातु हनुमतो मूर्ति: || ३२
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ||
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ||
गोकोटिदानं ग्रहणादिकाले प्रयागगङ्गआयुत कल्पवासः |
यज्ञायुतं मेरुसुवर्णदानं गोविन्दकीर्तन न समं शतांशेः ||
कृष्णानुस्मरणादेव पापसङ्घआत पञ्जरः
शतधा भेदमायाति गिरिर्वज्रहतो यथा ||
वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे,
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् |
अग्रे वाचयति पभञ्जनसुते तत्त्वं मुनिभ्यपरं
व्याख्यातं भरतादिभिपरिवृतं रामंभजे श्यामलम् ||
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्न वदनं ध्यायेत् सर्व विघ्नोप शान्तये || १
यस्य द्विरद वक्त्रद्याः पारिषद्याः परश्शतम् |
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये || २
श्रीकान्तो मातुलो यस्य जननी सर्वमङ्गळा |
जनक: शङ्करो देवः तं वन्दे कुञ्जराननम् || ३
रमापति पदाम्भोज परिस्फुरति मानसम् |
सेनापतिमहं वन्दे विष्वक्सेनं निरन्तरम् || ४
भगवन्नामसाम्राज्य लक्ष्मीसर्वस्वविग्रहम् |
श्रीमद्बोधेन्द्र योगीन्द्र देशिकेन्द्रं उपास्महे || ५
ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम् |
प्रेम प्रेम च तत्परेशु विरतिश्चान्यत्र सर्वत्र च || ६
ईशेक्षा करुणा च यस्य नियता वृत्ति श्रितस्यापि |
यं तं वन्दे नररूपमन्तकरिपुं श्री वेङ्कटेशं गुरुम् || ७
भगवन्नाम बोधेन्द्र श्रीधरार्यात्मविग्रहम् |
श्रीमद्वेङ्कटरामाख्य देशिकेन्द्रमुपास्महे || ८
नाम साम्राज्यरूपाणां बोधेन्द्र श्रीधरात्मनाम् |
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः || ९
प्रह्लाद नारद पराशर पुण्डलीक
व्यासाम्बरीष शुक शौनक भीष्मदाल्भ्यान् |
रुक्माङ्गदार्जुन वशिष्ट विभीषणादीन्
पुण्यानिमान् परम भागवतान् स्मारमि || १०
एतन्निर्विद्यमानानां इच्चतामकुतोभयम् |
योगिआनां नृपनिर्णीतं हरेर्नामानु कीर्तनम् || ११
हरेर्नामैव नामैव नामैव मम जीवनम् |
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा || १२
कालक्षेपो न कर्तव्यः क्षीणमायुः क्षणे क्षणे |
यमस्य करुणा नास्ति कर्तव्यं हरिकीर्तनम् || १३
विसृज्य लज्जांं योऽधीते मन्नामानि निरन्तरम् |
कुलकोटि समायुक्तो लभते मामकं पदम् || १४
विष्णोर्गानञ्च नृत्यञ्च नटनञ्च विशेषतः |
ब्रह्मन् ब्राह्मण जातीनां कत्र्वयं नित्यकर्मवत् || १५
नाहं वसामि वैकुण्ठे न योगि हृदये रवौ |
मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद || १६
कलेर्दोषनिधे राजन्, अस्ति ह्येको महान्गुणः |
कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् || १७
कलौ कल्मष चित्तानां पापद्रौयोपजीविनाम् |
विधिक्रिया विहीनानां गतिर्गोविन्द कीर्तनम् || १८
ध्यायन् कृते यजन् यज्ञै: त्रेतायां द्वापरेऽर्चयन् |
यदाप्नोति तदाप्नोति कलौ सङ्कईत्र्य केशवम् || १९
नाम्नोऽस्ति यावती शक्तिः पाप निर्हरणे हरेः |
तावत्कर्तुं नशक्नोति पातकं पातकी जन: || २०
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: |
अनिच्छयापि संस्पृष्ट: दहत्येव हि पावकः || २१
स्मृते सकलकल्याणभाजनं यत्र जायते |
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् || २२
आलोड्य सर्व शास्त्राणि विचार्य च पुनः पुनः |
इदेमकं सुनिष्पन्नं ध्येयो नारायणस्सदा || २३
नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे |
सहस्रनाम्ने पुरुषाय शाश्वते सहस्र कोटियुगधारिणे नमः ||२४
प्रह्लाद भागदेयं निगम महाद्र्रेर्गुहान्त राधेयम् |
नरहरि पदाभिधेयं विबुध विधेयं ममानुसन्धेयम् || २५
कृष्णः करोति कल्याणं कंस कुञ्जर केसरी |
काळिन्दीजलकल्लोल कोलाहल कुतूहली || २६
श्री शेषशैल सुनिकेतन दिव्यमूर्ते नारायणाचुत हरे नळिनायताक्ष |
लीलाकटाक्षपरिक्षितसर्वलोक श्रीवेङ्कटेश मम देहि करावलम्बम् || २७
समचरणसरोजं सान्द्रनीलम्भुदाभं
जघननिहितपाणिं मण्डनं मण्डनानाम् |
तरुणतुळसीमालाकन्धरं कञ्जनेत्रं
सदयधवळ हासं विठ्ठलं चिन्तयामि || २८
कृष्ण कृष्णेति भाषन्तं सुस्वरं सुमनोहरम् |
यतिवेषधरं सौम्यं श्री चैतन्यं नमाम्यहम् || २९
सर्व कल्याण दातारं सर्वापद्घन वारकम् |
अपार करुणा मूर्तिं आञ्जनेयं नमाम्यहम् || ३०
बुद्धिः बलं यशो धैर्यं निर्भयत्वं अरोगिता |
अजाड्यं वाक्पटुत्वं च हनूमत् स्मराणाद्भवेत् || ३१
दूरीकृत सीतार्तिः प्रकटीकृत राम वैभव स्फूर्तिः |
दारित दशमुखकीर्ति: पुरतो मम भातु हनुमतो मूर्ति: || ३२
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ||
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ||
गोकोटिदानं ग्रहणादिकाले प्रयागगङ्गआयुत कल्पवासः |
यज्ञायुतं मेरुसुवर्णदानं गोविन्दकीर्तन न समं शतांशेः ||
कृष्णानुस्मरणादेव पापसङ्घआत पञ्जरः
शतधा भेदमायाति गिरिर्वज्रहतो यथा ||
वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे,
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् |
अग्रे वाचयति पभञ्जनसुते तत्त्वं मुनिभ्यपरं
व्याख्यातं भरतादिभिपरिवृतं रामंभजे श्यामलम् ||
End
Get in Touch
Audio Recording will be loaded soon. If you like to take part in regular Sampradya Bhajan or host an event, get in touch with us